A 150-38 Guhyakālīnirvāṇatrayodaśaśatikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 150/38
Title: Guhyakālīnirvāṇatrayodaśaśatikā
Dimensions: 22 x 6.5 cm x 52 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/2050
Remarks: AN?
Reel No. A 150-38 Inventory No. 40788
Title Guhyakālīnirvāṇatrayodaśaśatikā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete missing folios are: 3, 36, 37, 39–42
Size 22.0 x 6.5 cm
Folios 45
Lines per Folio 5–7
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 3/2050
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīmaṃgalāyai ||
śrīvīranātha uvāca ||
kailāśaśikharāsīnaṃ, devaṃ tribhuvaneśvaraḥ |
praṇamya śirasā devī pṛcchate (!) kā(2)likākramaṃ || ||
athāto tharvvanasaṃhitāyāṃ (!) ||
śrīdevī pṛcchati ||
marmmābhighātinī devī marmmasthā marmmaghātinī |
sāmarasyasthito (3) devo daitādvaitavivarjjitaḥ |
pṛcchate (!) kālikātantraṃ, bhairavaṃ bhuvaneśvaraṃ, |
pralayānalasaṃkāśaṃ, jagadrakṣaṇatatparaṃ ||
yena yeṣāṃ pra(4)tṛpyante, teṣāṃ tatra mahatphalaṃ |
dvaitaṃ vikalpakaṃ caiva, advaitaṃ kathayasva me | (fol. 1v1–4)
End
taṃtrabhede nāmabhedā ekā śaktiḥ sahastradhā |
maṃgalā ca mahāmāyā, caṇḍakāpālinī śivā ||
cāmuṇḍā carvvi(5)kā caṇḍā sṛṣṭisthityantakāriṇī |
anākhyā ca mahābhāsā guhyakālī jayāparā ||
siddhilakṣmīr viśvalakṣmī/// (fol. 52v4–5)
«Sub-colophon:»
iti mahārāvatatrikālikulamahāguhyakālyā (!) ni(6)rvvāṇatrayodaśaśatikā dvādaśa(sahasrordvṛṛtā) samāptaṃ (!) || || (fol. 49v5–6)
Microfilm Details
Reel No. A 150/38
Date of Filming 10-10-1971
Exposures 49
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols 6v–7r
Catalogued by BK/SG
Date 12-05-2006
Bibliography