A 150-38 Guhyakālīnirvāṇatrayodaśaśatikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/38
Title: Guhyakālīnirvāṇatrayodaśaśatikā
Dimensions: 22 x 6.5 cm x 52 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/2050
Remarks: AN?


Reel No. A 150-38 Inventory No. 40788

Title Guhyakālīnirvāṇatrayodaśaśatikā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete missing folios are: 3, 36, 37, 39–42

Size 22.0 x 6.5 cm

Folios 45

Lines per Folio 5–7

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/2050

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmaṃgalāyai ||

śrīvīranātha uvāca ||

kailāśaśikharāsīnaṃ, devaṃ tribhuvaneśvaraḥ |

praṇamya śirasā devī pṛcchate (!) kā(2)likākramaṃ ||  ||

athāto tharvvanasaṃhitāyāṃ (!) ||

śrīdevī pṛcchati ||

marmmābhighātinī devī marmmasthā marmmaghātinī |

sāmarasyasthito (3) devo daitādvaitavivarjjitaḥ |

pṛcchate (!) kālikātantraṃ, bhairavaṃ bhuvaneśvaraṃ, |

pralayānalasaṃkāśaṃ, jagadrakṣaṇatatparaṃ ||

yena yeṣāṃ pra(4)tṛpyante, teṣāṃ tatra mahatphalaṃ |

dvaitaṃ vikalpakaṃ caiva, advaitaṃ kathayasva me | (fol. 1v1–4)

End

taṃtrabhede nāmabhedā ekā śaktiḥ sahastradhā |

maṃgalā ca mahāmāyā, caṇḍakāpālinī śivā ||

cāmuṇḍā carvvi(5)kā caṇḍā sṛṣṭisthityantakāriṇī |

anākhyā ca mahābhāsā guhyakālī jayāparā ||

siddhilakṣmīr viśvalakṣmī/// (fol. 52v4–5)

«Sub-colophon:»

iti mahārāvatatrikālikulamahāguhyakālyā (!) ni(6)rvvāṇatrayodaśaśatikā dvādaśa(sahasrordvṛṛtā) samāptaṃ (!) ||   || (fol. 49v5–6)

Microfilm Details

Reel No. A 150/38

Date of Filming 10-10-1971

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 6v–7r

Catalogued by BK/SG

Date 12-05-2006

Bibliography